गम् - गच्छ धातु रूप सभी पाँचो लकारों में - Gam - Gachchh dhatu roop in all five lakars in sanskrit

गम् - गच्छ धातु रूप संस्कृत में सभी पाँचो लकारों में

गम् - गच्छ धातु को संस्कृत में हिंदी के ' जाना (jaana)' शब्द के लिए और अंग्रेजी में ' टू गो (to go) ' के लिए उपयोग में लाया जाता है।

Dhatu Roop of Gam - Gachchh in all Five Lakars in Sanskrit

1. गम् - गच्छ धातु रूप लट् लकार (वर्तमान काल)

2. गम् - गच्छ धातु रूप लङ् लकार (अनद्यतन भूतकाल)

3. गम् - गच्छ धातु रूप लृट् लकार (भविष्यत् काल)

4. गम् - गच्छ धातु रूप लोट् लकार (अनुज्ञा)

5. गम् - गच्छ धातु रूप विधिलिङ् लकार (चाहिए)


1. गम् - गच्छ धातु रूप लट् लकार (वर्तमान काल)


पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषगच्छतिगच्छत:गच्छन्ति
मध्यम पुरुषगच्छसिगच्छथःगच्छथ
उत्तम पुरुषगच्छामिगच्छावःगच्छामः

2. गम् - गच्छ धातु रूप लङ् लकार (अनद्यतन भूतकाल)


पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअगच्छत्अगच्छताम्अगच्छन्
मध्यम पुरुषअगच्छःअगच्छतम्अगच्छत
उत्तम पुरुषअगच्छम्अगच्छावअगच्छाम

3. गम् - गच्छ धातु रूप लृट् लकार (भविष्यत् काल)


पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषगमिष्यतिगमिष्यतःगमिष्यन्ति
मध्यम पुरुषगमिष्यसिगमिष्यथःगमिष्यथ
उत्तम पुरुषगमिष्यामिगमिष्यावःगमिष्यामः

4. गम् - गच्छ धातु रूप लोट् लकार (अनुज्ञा)


पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषगच्छतुगच्छताम्गच्छन्तु
मध्यम पुरुषगच्छगच्छतम्गच्छत
उत्तम पुरुषगच्छानिगच्छावगच्छाम

5. गम् - गच्छ धातु रूप विधिलिङ् लकार (चाहिए)


पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषगच्छेत्गच्छेताम्गच्छेयुः
मध्यम पुरुषगच्छेःगच्छेतम्गच्छेत
उत्तम पुरुषगच्छेयम्गच्छेवगच्छेम

Post a Comment

0 Comments